Loading...
अथर्ववेद > काण्ड 20 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 8
    सूक्त - कृष्णः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८९

    प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म्। नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥

    स्वर सहित पद पाठ

    प्र । यम् । अ॒न्त: । वृ॒ष॒ऽस॒वास॑: । अज्म॑न् । ती॒व्रा: । सोमा॑: । ब॒हु॒लऽअ॑न्तास: । इन्द्र॑म् ॥ न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥८९.८॥


    स्वर रहित मन्त्र

    प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम्। नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥

    स्वर रहित पद पाठ

    प्र । यम् । अन्त: । वृषऽसवास: । अज्मन् । तीव्रा: । सोमा: । बहुलऽअन्तास: । इन्द्रम् ॥ न । अह । दामानम् । मघऽवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥८९.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 8

    Translation -
    The wealthy bold king to whose heart strong Some-juice (the juice of the herbs of Soma-group) giving strength to strong ones and accompanied with thick residue go, does not restrict his bounty to giver of these juices and he gives much wealth to Soma-presser.

    इस भाष्य को एडिट करें
    Top