अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 2
सूक्त - अथर्वा
देवता - मरुद्गणः
छन्दः - विराड्गर्भा भुरिक्त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्। अमी॑मृण॒न्वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्ये॑षां दू॒तः प्र॒त्येतु॑ वि॒द्वान् ॥
स्वर सहित पद पाठयू॒यम् । उ॒ग्रा: । म॒रु॒त॒: । ई॒दृशे॑ । स्थ॒ । अ॒भि । प्र । इ॒त॒ । मृ॒णत॑ । सह॑ध्वम् । अमी॑मृणन् । वस॑व: । ना॒थि॒ता: । इ॒मे । अ॒ग्नि: । हि । ए॒षा॒म् । दू॒त: । प्र॒ति॒ऽएतु॑ । वि॒द्वान् ॥१.२॥
स्वर रहित मन्त्र
यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम्। अमीमृणन्वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥
स्वर रहित पद पाठयूयम् । उग्रा: । मरुत: । ईदृशे । स्थ । अभि । प्र । इत । मृणत । सहध्वम् । अमीमृणन् । वसव: । नाथिता: । इमे । अग्नि: । हि । एषाम् । दूत: । प्रतिऽएतु । विद्वान् ॥१.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 2
Translation -
O’ Ye mighty army men; you on the time of such battles attack the foemen, over-come them and kill them. Let these Vasus, the expert armed men being requested butcher these enemies. The learned men amongst them who is conversant with all strategies, as messenger assail them.