Loading...
अथर्ववेद > काण्ड 3 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 9
    सूक्त - वसिष्ठः देवता - पञ्च प्रदिशः छन्दः - अनुष्टुप् सूक्तम् - रयिसंवर्धन सूक्त

    दु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्। प्रापे॑यं॒ सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च ॥

    स्वर सहित पद पाठ

    दु॒ह्राम् । मे॒ । पञ्च॑ । प्र॒ऽदिश॑: । दु॒ह्राम् । उ॒र्वी: । य॒था॒ऽब॒लम् । प्र । आ॒पे॒य॒म् । सर्वा॑: । आऽकू॑ती: । मन॑सा । हृद॑येन । च॒ ॥२०.९॥


    स्वर रहित मन्त्र

    दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम्। प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥

    स्वर रहित पद पाठ

    दुह्राम् । मे । पञ्च । प्रऽदिश: । दुह्राम् । उर्वी: । यथाऽबलम् । प्र । आपेयम् । सर्वा: । आऽकूती: । मनसा । हृदयेन । च ॥२०.९॥

    अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 9

    Translation -
    May five regions of space pour prosperity upon us, may the earth with its might pour fortunes upon us, May we obtain all our intentions and wishes formed by my spirit and by my heart.

    इस भाष्य को एडिट करें
    Top