Loading...
अथर्ववेद > काण्ड 3 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 4
    सूक्त - वसिष्ठः देवता - सोमः, अग्निः, आदित्यः, विष्णुः, ब्रह्मा, बृहस्पतिः छन्दः - अनुष्टुप् सूक्तम् - रयिसंवर्धन सूक्त

    सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे। आ॑दि॒त्यं विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥

    स्वर सहित पद पाठ

    सोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गी॒:ऽभि: । ह॒वा॒म॒हे॒ । आ॒दि॒त्यम् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥२०.४॥


    स्वर रहित मन्त्र

    सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे। आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥

    स्वर रहित पद पाठ

    सोमम् । राजानम् । अवसे । अग्निम् । गी:ऽभि: । हवामहे । आदित्यम् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् ॥२०.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 4

    Translation -
    We describe with our words the splendid Property of Soma, the negative electricity of the world and describe with suitable terms Agnih, the positive electricity of the world. We speak of the evaporation, we tell others about the operation of the sun rays, we know and describe the function of the sun which is the battery of the World, we know the air and we describe the properties of Supreme Divine Power.

    इस भाष्य को एडिट करें
    Top