अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 9
सूक्त - वसिष्ठः
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
सूक्तम् - शान्ति सूक्त
शा॒न्तो अ॒ग्निः क्र॒व्याच्छा॒न्तः पु॑रुष॒रेष॑णः। अथो॒ यो वि॑श्वदा॒व्य॑१स्तं क्र॒व्याद॑मशीशमम् ॥
स्वर सहित पद पाठशा॒न्त: । अ॒ग्नि: । क्र॒व्य॒ऽअत् । शा॒न्त: । पु॒रु॒ष॒ऽरेष॑ण: । अथो॒ इति॑ । य: । वि॒श्व॒ऽदा॒व्य᳡: । तम् । क्र॒व्य॒ऽअद॑म् । अ॒शी॒श॒म॒म् ॥२१.९॥
स्वर रहित मन्त्र
शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः। अथो यो विश्वदाव्य१स्तं क्रव्यादमशीशमम् ॥
स्वर रहित पद पाठशान्त: । अग्नि: । क्रव्यऽअत् । शान्त: । पुरुषऽरेषण: । अथो इति । य: । विश्वऽदाव्य: । तम् । क्रव्यऽअदम् । अशीशमम् ॥२१.९॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 9
Translation -
Let be normal the-fire which being abnormal devours the flesh of men, let be normal the fire which being abnormal destroys the men. Let us keep in normalsy thereof the fire, which in abnormal state eats the flesh of living creatures and is all-consuming in its furty.