Loading...
अथर्ववेद > काण्ड 3 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 22/ मन्त्र 5
    सूक्त - वसिष्ठः देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः छन्दः - अनुष्टुप् सूक्तम् - वर्चः प्राप्ति सुक्त

    याव॒च्चत॑स्रः प्र॒दिश॒श्चक्षु॒र्याव॑त्समश्नु॒ते। ताव॑त्स॒मैत्वि॑न्द्रि॒यं मयि॒ तद्ध॑स्तिवर्च॒सम् ॥

    स्वर सहित पद पाठ

    याव॑त् । चत॑स्र: । प्र॒ऽदिश॑: । चक्षु॑: । याव॑त् । स॒म्ऽअ॒श्नु॒ते । ताव॑त् । स॒म्ऽऐतु॑ । इ॒न्द्रि॒यम् । मयि॑ । तत् । ह॒स्ति॒ऽव॒र्च॒सम् ॥२२.५॥


    स्वर रहित मन्त्र

    यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते। तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥

    स्वर रहित पद पाठ

    यावत् । चतस्र: । प्रऽदिश: । चक्षु: । यावत् । सम्ऽअश्नुते । तावत् । सम्ऽऐतु । इन्द्रियम् । मयि । तत् । हस्तिऽवर्चसम् ॥२२.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 22; मन्त्र » 5

    Translation -
    Let us attain elephantine vigor as well as the spiritual vigor to the magnitude of whatever distance is covered by the four regions of heaven and whatever distance the eyes pursue their objects.

    इस भाष्य को एडिट करें
    Top