Loading...
अथर्ववेद > काण्ड 3 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 7
    सूक्त - अथर्वा देवता - चन्द्रमाः, सांमनस्यम् छन्दः - त्रिष्टुप् सूक्तम् - सांमनस्य सूक्त

    स॑ध्री॒चीना॑न्वः॒ संम॑नसस्कृणो॒म्येक॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्। दे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ॥

    स्वर सहित पद पाठ

    स॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ । एक॑ऽश्नुष्टीन् । स॒म्ऽवन॑नेन । सर्वा॑न् । दे॒वा:ऽइ॑व । अ॒मृत॑म् । रक्ष॑माणा: । सा॒यम्ऽप्रा॑त: । सौ॒म॒न॒स: । व॒: । अ॒स्तु॒ ॥३०.७॥


    स्वर रहित मन्त्र

    सध्रीचीनान्वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान्। देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥

    स्वर रहित पद पाठ

    सध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि । एकऽश्नुष्टीन् । सम्ऽवननेन । सर्वान् । देवा:ऽइव । अमृतम् । रक्षमाणा: । सायम्ऽप्रात: । सौमनस: । व: । अस्तु ॥३०.७॥

    अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 7

    Translation -
    O, Ye mankind; I (God) Prescribe to all of you to be mutually helping one another, to be united in your mind and to have common ideal of life for benefitting one another. Like the prudent persons who always take care immortal principle, may the friendly sentiments dawn amongst you every morning and evening.

    इस भाष्य को एडिट करें
    Top