अथर्ववेद - काण्ड 3/ सूक्त 8/ मन्त्र 2
सूक्त - अथर्वा
देवता - धाता, सविता, इन्द्रः, त्वष्टा, अदितिः
छन्दः - जगती
सूक्तम् - राष्ट्रधारण सूक्त
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑। हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥
स्वर सहित पद पाठधा॒ता । रा॒ति: । स॒वि॒ता । इ॒दम् । जु॒ष॒न्ता॒म् । इन्द्र॑: । त्वष्टा॑ । प्रति॑ । ह॒र्य॒न्तु॒ । मे॒ । वच॑: । हु॒वे । दे॒वीम् । अदि॑तिम् । शूर॑ऽपुत्राम् । स॒ऽजा॒ताना॑म् । म॒ध्य॒मे॒ऽस्था: । यथा॑ । असा॑नि ॥८.२॥
स्वर रहित मन्त्र
धाता रातिः सवितेदं जुषन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः। हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥
स्वर रहित पद पाठधाता । राति: । सविता । इदम् । जुषन्ताम् । इन्द्र: । त्वष्टा । प्रति । हर्यन्तु । मे । वच: । हुवे । देवीम् । अदितिम् । शूरऽपुत्राम् । सऽजातानाम् । मध्यमेऽस्था: । यथा । असानि ॥८.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 8; मन्त्र » 2
Translation -
May the creator of the universe, Prosperity and the rising Sun be favorable to me in the term as I describe them to be. I Praise the earth which gives birth to brave children of the nation. In this way may, I be the centre of my kinsmen.