अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 6
सूक्त - ऋभुः
देवता - वनस्पतिः
छन्दः - त्रिपदा यवमध्या भुरिग्गायत्री
सूक्तम् - रोहिणी वनस्पति सूक्त
स उत्ति॑ष्ठ॒ प्रेहि॒ प्र द्र॑व॒ रथः॑ सुच॒क्रः सु॑प॒विः सु॒नाभिः॒। प्रति॑ तिष्ठो॒र्ध्वः ॥
स्वर सहित पद पाठस: । उत् । ति॒ष्ठ॒ । प्र । इ॒हि॒ । प्र । द्र॒व॒ । रथ॑: । सु॒ऽच॒क्र: । सु॒ऽप॒वि: । सु॒ऽनाभि॑: । प्रति॑ । ति॒ष्ठ॒ । ऊ॒र्ध्व: ॥१२.६॥
स्वर रहित मन्त्र
स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः सुपविः सुनाभिः। प्रति तिष्ठोर्ध्वः ॥
स्वर रहित पद पाठस: । उत् । तिष्ठ । प्र । इहि । प्र । द्रव । रथ: । सुऽचक्र: । सुऽपवि: । सुऽनाभि: । प्रति । तिष्ठ । ऊर्ध्व: ॥१२.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 6
Translation -
O patient! you arise, advance, speed forth, now your body is as fit as the chariot which has good wheel, good naves and good fellies. Stand up erect upon your feet.