Loading...
अथर्ववेद > काण्ड 4 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 7
    सूक्त - भृगुः देवता - आज्यम्, अग्निः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त

    पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्दर्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम्। प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम् ॥

    स्वर सहित पद पाठ

    पञ्च॑ऽओदनम् । प॒ञ्चऽभि॑: । अ॒ङ्गुलि॑ऽभि: । दर्व्या॑ । उत् । ह॒र॒ । प॒ञ्च॒ऽधा । ए॒तम् । ओ॒द॒नम् । प्राच्या॑म् । दि॒शि । शिर॑: । अ॒जस्य॑ । धे॒हि॒ । दक्षि॑णायाम् । दि॒शि । दक्षि॑णम् । धे॒हि॒ । पा॒र्श्वम् ॥१४.७॥


    स्वर रहित मन्त्र

    पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम्। प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥

    स्वर रहित पद पाठ

    पञ्चऽओदनम् । पञ्चऽभि: । अङ्गुलिऽभि: । दर्व्या । उत् । हर । पञ्चऽधा । एतम् । ओदनम् । प्राच्याम् । दिशि । शिर: । अजस्य । धेहि । दक्षिणायाम् । दिशि । दक्षिणम् । धेहि । पार्श्वम् ॥१४.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 7

    Translation -
    O yajna-priest! With the spoon held with five fingers keep safe on the Yajna Vedi this cooked rice (Rice preparation for the purpose of oblations) which is Prepared by five methods and which is the compound of five ingredients of cereals. You advice the Aja, the performer of Yajna to keep his Shirah, the forehead or countenance in the east by seating him in the west of the Vedi) and the right side of the body in the eastern direction. [N.B. The performer of the Yajna should take his seat in the west of the Yajna Vedi keeping his face in the east direction.]

    इस भाष्य को एडिट करें
    Top