अथर्ववेद - काण्ड 4/ सूक्त 17/ मन्त्र 7
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
तृ॑ष्णामा॒रं क्षु॑धामा॒रं अथो॑ अक्षपराज॒यम्। अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
स्वर सहित पद पाठतृ॒ष्णा॒ऽमा॒रम् । क्षु॒धा॒ऽमा॒रम् । अथो॒ इति॑ । अ॒क्ष॒ऽप॒रा॒ज॒यम् । अपा॑मार्ग । त्वया॑ । व॒यम् । सर्व॑म् । तत् । अप॑ । मृ॒ज्म॒हे॒ ॥१७.७॥
स्वर रहित मन्त्र
तृष्णामारं क्षुधामारं अथो अक्षपराजयम्। अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥
स्वर रहित पद पाठतृष्णाऽमारम् । क्षुधाऽमारम् । अथो इति । अक्षऽपराजयम् । अपामार्ग । त्वया । वयम् । सर्वम् । तत् । अप । मृज्महे ॥१७.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 17; मन्त्र » 7
Translation -
We wipe away through this Apamarga all that the mortality caused by thirst, the Mortality caused by hunger and the frustration caused in organs.