Loading...
अथर्ववेद > काण्ड 4 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 5
    सूक्त - मातृनामा देवता - मातृनामौषधिः छन्दः - अनुष्टुप् सूक्तम् - पिशाचक्षयण सूक्त

    आ॒विष्कृ॑णुष्व रू॒पाणि॒ मात्मान॒मप॑ गूहथाः। अथो॑ सहस्रचक्षो॒ त्वं प्रति॑ पश्याः किमी॒दिनः॑ ॥

    स्वर सहित पद पाठ

    आ॒वि: । कृ॒णु॒ष्व॒ । रू॒पाणि॑ । मा । आ॒त्मान॑म् । अप॑ । गू॒ह॒था॒: ।अथो॒ इति॑ । स॒ह॒स्र॒च॒क्षो॒ इति॑ सहस्रऽचक्षो । त्वम् । प्रति॑ । प॒श्या॒: । कि॒मी॒दिन॑: ॥२०.५॥


    स्वर रहित मन्त्र

    आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः। अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥

    स्वर रहित पद पाठ

    आवि: । कृणुष्व । रूपाणि । मा । आत्मानम् । अप । गूहथा: ।अथो इति । सहस्रचक्षो इति सहस्रऽचक्षो । त्वम् । प्रति । पश्या: । किमीदिन: ॥२०.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 5

    Translation -
    Let this plant which has the thousand power of increasing the eyesight, make distinct the forms of the things, and let it not hide the essence from sight. Let it make one distinctly behold the germs which are rare.

    इस भाष्य को एडिट करें
    Top