Loading...
अथर्ववेद > काण्ड 4 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 4
    सूक्त - वसिष्ठः, अथर्वा वा देवता - इन्द्रः, क्षत्रियो राजा छन्दः - त्रिष्टुप् सूक्तम् - अमित्रक्षयण सूक्त

    अ॒स्मै द्या॑वापृथिवी॒ भूरि॑ वा॒मं दु॑हाथां घर्म॒दुघे॑ इ॒व धे॒नू। अ॒यं राजा॑ प्रि॒य इन्द्र॑स्य भूयात्प्रि॒यो गवा॒मोष॑धीनां पशू॒नाम् ॥

    स्वर सहित पद पाठ

    अ॒स्मै । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भूरि॑ । वा॒मम् । दु॒हा॒था॒म् । घ॒र्म॒दुघे॑ इ॒वेति॑ घ॒र्म॒दुघे॑ऽइव । धे॒नू इति॑ । अ॒यम् । राजा॑ । प्रि॒य: । इन्द्र॑स्य । भू॒या॒त् । प्रि॒य: । गवा॑म् । ओष॑धीनाम् । प॒शू॒नाम् ॥२२.४॥


    स्वर रहित मन्त्र

    अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू। अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥

    स्वर रहित पद पाठ

    अस्मै । द्यावापृथिवी इति । भूरि । वामम् । दुहाथाम् । घर्मदुघे इवेति घर्मदुघेऽइव । धेनू इति । अयम् । राजा । प्रिय: । इन्द्रस्य । भूयात् । प्रिय: । गवाम् । ओषधीनाम् । पशूनाम् ॥२२.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 4

    Translation -
    May the earth and heaven like milch-kine yielding milk for the purpose of Yajna pour plentiful fortunes for him. May this King be beloved of God and may he be darling of Kines, plants and other animals.

    इस भाष्य को एडिट करें
    Top