अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 5
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते। यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ॥
स्वर सहित पद पाठयु॒नज्मि॑ । ते॒ । उ॒त्त॒रऽव॑न्तम् । इन्द्र॑म् । येन॑ । जय॑न्ति । न । प॒रा॒ऽजय॑न्ते । य: । त्वा॒ । कर॑त् । ए॒क॒ऽवृ॒षम् । जना॑नाम् । उ॒त । राज्ञा॑म् । उ॒त्ऽत॒मम् । मा॒न॒वाना॑म्॥२२.५॥
स्वर रहित मन्त्र
युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते। यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥
स्वर रहित पद पाठयुनज्मि । ते । उत्तरऽवन्तम् । इन्द्रम् । येन । जयन्ति । न । पराऽजयन्ते । य: । त्वा । करत् । एकऽवृषम् । जनानाम् । उत । राज्ञाम् । उत्ऽतमम् । मानवानाम्॥२२.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 5
Translation -
O King! I the state-priest join you in company of all powerful Mighty God with whom men conquer and never get defeated, who makes you folk’s sole lord and Supreme among all human rulers.