अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 22/ मन्त्र 5
ऋषिः - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
55
यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते। यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ॥
स्वर सहित पद पाठयु॒नज्मि॑ । ते॒ । उ॒त्त॒रऽव॑न्तम् । इन्द्र॑म् । येन॑ । जय॑न्ति । न । प॒रा॒ऽजय॑न्ते । य: । त्वा॒ । कर॑त् । ए॒क॒ऽवृ॒षम् । जना॑नाम् । उ॒त । राज्ञा॑म् । उ॒त्ऽत॒मम् । मा॒न॒वाना॑म्॥२२.५॥
स्वर रहित मन्त्र
युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते। यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥
स्वर रहित पद पाठयुनज्मि । ते । उत्तरऽवन्तम् । इन्द्रम् । येन । जयन्ति । न । पराऽजयन्ते । य: । त्वा । करत् । एकऽवृषम् । जनानाम् । उत । राज्ञाम् । उत्ऽतमम् । मानवानाम्॥२२.५॥
भाष्य भाग
हिन्दी (4)
विषय
संग्राम में जय के लिये उपदेश।
पदार्थ
[हे राजन् !] (ते !) तेरे लिये (उत्तरावन्तम्) अत्यन्त उत्तम गुणवाले (इन्द्रम्) परमेश्वर को (युनज्मि) मैं संयुक्त करता हूँ, (येन) जिसके साथ [शूर जन] (जयन्ति) जय पाते हैं, और (न) कभी नहीं (पराजयन्ते) हारते हैं। (यः) जो (त्वा) तुझको (जनानाम्) मनुष्यों के बीच (एकवृषम्) अद्वितीय प्रधान, और (मानवानाम्) मननशील अथवा माननीय (राज्ञाम्) राजाओं में (उत्तमम्) अति श्रेष्ठ (करत्) करे ॥५॥
भावार्थ
विद्वान् पुरुष राजा को परमेश्वर का उपदेश करें, जिसके आश्रय से वह राजा धीर-वीर होकर प्रजा का पालन करे और उत्तमों में उत्तम राजा हो ॥५॥
टिप्पणी
५−(युनज्मि) योजयामि (ते) तुभ्यम् (उत्तरावन्तम्) छान्दसो दीर्घः। अत्युत्कृष्टगुणयुक्तम् (इन्द्रम्) परमात्मानम् (येन) इन्द्रेण सह (जयन्ति) शूरा जयं प्राप्नुवन्ति (न) निषेधे (पराजयन्ते) विपराभ्यां जेः। पा० १।३।१९। इति आत्मनेपदम्। शत्रुभ्यः सकाशात् पराभवं प्राप्नुवन्ति (यः) इन्द्रः (त्वा) त्वां राजानम् (करत्) करोतेर्लेट्। लेटोऽडाटौ। पा० ३।४।९४। इति अडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इति इकारलोपः। कुर्यात् (एकवृषम्) म० १। अद्वितीयं सुखसेचकं सार्वभौमम् (जनानाम्) शूरजनानाम् (उत) अपि च (राज्ञाम्) क्षत्रियाणाम् (उत्तमम्) पुण्यं सर्वश्रेष्ठं प्रजापरिपालनशौर्यादिगुणैरुत्कृष्टम् (मानवानाम्) तस्येदम्। पा० ४।३।१२०। इति। मनु-अण्। मननशीलानाम्। यद्वा। छन्दसीवनिपौ च। वा० पा० ५।२।१०९। इति मान-व प्रत्ययो मत्वर्थे। मान्यानाम् ॥
विषय
प्रभु-स्मरण व अपराजय
पदार्थ
१. हे राजन्! (ते) = तेरे साथ (उत्तरावन्तम्) = अतिशयित उत्कर्षवाले (इन्द्रम्) = उस प्रभु को (युनज्मि) = जोड़ता हूँ (येन) = जिस इन्द्र से प्रेरित तेरे सैनिक (जयन्ति) = शत्रुसेना को जीतते हैं, (न पराजयन्ते) = और कभी पराजय को प्राप्त नहीं होते। वस्तुतः प्रभु-स्मरण के साथ चलनेवाला राजा युद्ध में शत्रुओं से कभी पराजित नहीं होता। २. हे राजन्! (त्वा) = तुझे (यः इन्द्रः) = जो प्रभु है वे (जनानाम्) = लोगों में (एकवृषम्) = अद्वितीय शक्तिशाली (करत्) = बनाते हैं, (राज्ञाम्) = सब राजाओं में भी अनुपम शक्तिशाली करते हैं, (मानवानाम्) = सब मनुष्यों में वे प्रभु तुझे (उत्तमम्) = सर्वोत्कृष्ट स्थिति में स्थापित करते हैं।
भावार्थ
प्रभु-स्मरण के साथ संग्राम में चलनेवाला राजा कभी पराजित नहीं होता। यह अनुपम शक्तिशाली व उत्तम बनता है।
भाषार्थ
[हे राजन्!] (उत्तरावन्तम्) अतिशय उत्कर्षवाले (इन्द्रम) सम्राट् को (ते) तेरे लिए (युनज्मि) सहयोगी रूप में नियुक्त करता हूं, (येन) जिसके सहयोग द्वारा (जयन्ति) तेरे सैनिक विजयी होते हैं, (न पराजयते) और पराजित नहीं होते। (य:) जो सम्राट् कि (त्वा) तुझे (जनानाम्) प्रजाजनों में, (उत) तथा (मानवानाम्, राज्ञाम्) मानुष-राजाओं में, (उत्तमम्) सर्वोत्तम (एकवृषम्) तथा अकेला या मुख्य सुखवर्षी (करत्) कर देता है।
विषय
राजा का स्थापन।
भावार्थ
सेनापति और राजा को परस्पर मित्र रहने का उपदेश करते है। हे राजन् ! (ते) तुझ से (उत्तर-वन्तम्) अधिक सामर्थ्य से युक्त, बलवान् इस (इन्द्र) सेनापति को (युनज्मि) तेरे अधीन, तेरे कार्य में नियुक्त करता हूं (येन) जिसके सामर्थ्य और आज्ञा से प्रेरित होकर सेना के वीर पुरुष (जयन्ति) शत्रु पर विजय पाते हैं (न पराजयन्ते) और कभी पराजित नहीं होते हैं। और (यः) जो सेनापति (त्वा) तुझ राजा को (जनानाम्) समस्त जनों में (एक-वृषं) एकमात्र सबसे श्रेष्ठ और (मानवानां) मनुष्यों, (राज्ञाम्) और राजाओं में से भी सबसे (उत्-तमम्) उत्तम (कर त्) बना देता है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
वसिष्ठोऽथर्वा वा ऋषिः। इन्द्रो देवता। १-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इंग्लिश (4)
Subject
The Social Order
Meaning
For your order of governance, I join you with the lord of supreme power and vision by whose grace men always win their goal and never lose, and who would raise you to the highest position among people, the highest office among rulers, and the highest wisdom among men on earth.
Translation
I put in league with (or I am on the sides of ) the resplendent Lord, always superior to all, with whose help. men conquer and are never conquered. May He make you unrivalled strong man among people, and even among princes and the best (man) among human beings.
Translation
O King! I the state-priest join you in company of all powerful Mighty God with whom men conquer and never get defeated, who makes you folk’s sole lord and Supreme among all human rulers.
Translation
l make the Victorious God thy friend, with Whose support men conquer and are never defeated. He shall make thee the folk's sole lord and leader, shall make thee highest of all thoughtful rulers.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
५−(युनज्मि) योजयामि (ते) तुभ्यम् (उत्तरावन्तम्) छान्दसो दीर्घः। अत्युत्कृष्टगुणयुक्तम् (इन्द्रम्) परमात्मानम् (येन) इन्द्रेण सह (जयन्ति) शूरा जयं प्राप्नुवन्ति (न) निषेधे (पराजयन्ते) विपराभ्यां जेः। पा० १।३।१९। इति आत्मनेपदम्। शत्रुभ्यः सकाशात् पराभवं प्राप्नुवन्ति (यः) इन्द्रः (त्वा) त्वां राजानम् (करत्) करोतेर्लेट्। लेटोऽडाटौ। पा० ३।४।९४। इति अडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इति इकारलोपः। कुर्यात् (एकवृषम्) म० १। अद्वितीयं सुखसेचकं सार्वभौमम् (जनानाम्) शूरजनानाम् (उत) अपि च (राज्ञाम्) क्षत्रियाणाम् (उत्तमम्) पुण्यं सर्वश्रेष्ठं प्रजापरिपालनशौर्यादिगुणैरुत्कृष्टम् (मानवानाम्) तस्येदम्। पा० ४।३।१२०। इति। मनु-अण्। मननशीलानाम्। यद्वा। छन्दसीवनिपौ च। वा० पा० ५।२।१०९। इति मान-व प्रत्ययो मत्वर्थे। मान्यानाम् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal