Loading...
अथर्ववेद > काण्ड 4 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 3
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - त्रिष्टुप् सूक्तम् - सेनासंयोजन सूक्त

    अ॒भीहि॑ मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न्। अ॑मित्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥

    स्वर सहित पद पाठ

    अ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वस॑: । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् । अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । न॒: ॥३२.३॥


    स्वर रहित मन्त्र

    अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून्। अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥

    स्वर रहित पद पाठ

    अभि । इहि । मन्यो इति । तवस: । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् । अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । न: ॥३२.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 3

    Translation -
    This Manyu, the incitement is mightier than mighty, let it come to us and let it kill the foemen with its ferver, Le this slayer of enemies, killer of wickeds, destroyer of thieve and dacoits bring to us all kinds of wealth.

    इस भाष्य को एडिट करें
    Top