अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 5
सूक्त - बादरायणिः
देवता - अप्सरासमूहः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - कृमिनाशक सूक्त
यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒टाः क॑र्क॒र्यः॑ सं॒वद॑न्ति। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥
स्वर सहित पद पाठयत्र॑ । व॒: । प्र॒ऽई॒ङ्खा: । हरि॑ता: । अर्जु॑ना: । उ॒त । यत्र॑ । आ॒घा॒टा: । क॒र्क॒र्य᳡: । स॒म्ऽवद॑न्ति । तत् । परा॑ । इ॒त॒ । अ॒प्स॒र॒स॒: । प्रति॑ऽबुध्दा: । अ॒भू॒त॒न॒ ॥३७.५॥
स्वर रहित मन्त्र
यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाटाः कर्कर्यः संवदन्ति। तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥
स्वर रहित पद पाठयत्र । व: । प्रऽईङ्खा: । हरिता: । अर्जुना: । उत । यत्र । आघाटा: । कर्कर्य: । सम्ऽवदन्ति । तत् । परा । इत । अप्सरस: । प्रतिऽबुध्दा: । अभूतन ॥३७.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 5
Translation -
Let these apsaras go away from the place where there are the leaves and wings of Arjuna plant green and where there sound great drums beaten with might. Otherwise these apsaras become sparked.