Loading...
अथर्ववेद > काण्ड 4 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 10
    सूक्त - अङ्गिराः देवता - जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - सन्नति सूक्त

    हृ॒दा पू॒तं मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम् ॥

    स्वर सहित पद पाठ

    हृ॒दा । पू॒तम् । मन॑सा । जा॒त॒ऽवे॒द॒: । विश्वा॑नि । दे॒व॒ । व॒युना॑नि । वि॒द्वान् । स॒प्त । आ॒स्या᳡नि । तव॑ । जा॒त॒ऽवे॒द॒: । तेभ्य॑: । जु॒हो॒मि॒ । स: । जु॒ष॒स्व॒ । ह॒व्यम् ॥३९.१०॥


    स्वर रहित मन्त्र

    हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान्। सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥

    स्वर रहित पद पाठ

    हृदा । पूतम् । मनसा । जातऽवेद: । विश्वानि । देव । वयुनानि । विद्वान् । सप्त । आस्यानि । तव । जातऽवेद: । तेभ्य: । जुहोमि । स: । जुषस्व । हव्यम् ॥३९.१०॥

    अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 10

    Translation -
    This Jatvedas, fire present in all the objects is a refulgent Element and it pervades all the worldly objects. I offer the oblation of pure materials in the Yajna fire with heart and spirit. This fire has seven mouths (the seven zones of fire) and all the oblations, I offer, are meant for them. Let it obtain this libation.

    इस भाष्य को एडिट करें
    Top