Loading...
अथर्ववेद > काण्ड 4 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 9
    सूक्त - अङ्गिराः देवता - ब्रह्मा छन्दः - त्रिष्टुप् सूक्तम् - सन्नति सूक्त

    अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा उ॑। न॑मस्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम् ॥

    स्वर सहित पद पाठ

    अ॒ग्नौ । अ॒ग्नि: । च॒र॒ति॒ । प्रऽवि॑ष्ट: । ऋषी॑णाम् । पु॒त्र: । अ॒भि॒श॒स्ति॒ऽपा: । ऊं॒ इति॑ । न॒म॒:ऽका॒रेण॑ । नम॑सा । ते॒ । जु॒हो॒मि॒ । मा । दे॒वाना॑म् । मि॒थु॒या । क॒र्म॒ । भा॒गम् ॥३९.९॥


    स्वर रहित मन्त्र

    अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ। नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥

    स्वर रहित पद पाठ

    अग्नौ । अग्नि: । चरति । प्रऽविष्ट: । ऋषीणाम् । पुत्र: । अभिशस्तिऽपा: । ऊं इति । नम:ऽकारेण । नमसा । ते । जुहोमि । मा । देवानाम् । मिथुया । कर्म । भागम् ॥३९.९॥

    अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 9

    Translation -
    The igneous substance pervading in the fire moves throughout. It is the offshort of the material elements and which guards from evils. I offer oblations in the fire with ghee and cerials in the spirit of reverence. Let us not offer the shares of the devas of yajua with hypocrisy.

    इस भाष्य को एडिट करें
    Top