अथर्ववेद - काण्ड 5/ सूक्त 10/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - पुरोधृत्यनुष्टुब्गर्भा पराष्टित्र्यवसाना चतुष्पदातिजगती
सूक्तम् - आत्मा रक्षा सूक्त
बृ॑ह॒ता मन॒ उप॑ ह्वये मात॒रिश्व॑ना प्राणापा॒नौ। सूर्या॒च्चक्षु॑र॒न्तरि॑क्षा॒च्छ्रोत्रं॑ पृथि॒व्याः शरी॑रम्। सर॑स्वत्या॒ वाच॒मुप॑ ह्वयामहे मनो॒युजा॑ ॥
स्वर सहित पद पाठबृ॒ह॒ता । मन॑: ।उप॑ । ह्व॒ये॒ । मा॒त॒रिश्व॑ना । प्रा॒णा॒पा॒नौ । सूर्या॑त् । चक्षु॑:। अ॒न्तरि॑क्षात् । श्रोत्र॑म् । पृ॒थि॒व्या: । शरी॑रम् । सर॑स्वत्या: । वाच॑म् । उप॑ । ह्व॒या॒म॒हे॒ । म॒न॒:ऽयुजा॑ ॥१०.८॥
स्वर रहित मन्त्र
बृहता मन उप ह्वये मातरिश्वना प्राणापानौ। सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम्। सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥
स्वर रहित पद पाठबृहता । मन: ।उप । ह्वये । मातरिश्वना । प्राणापानौ । सूर्यात् । चक्षु:। अन्तरिक्षात् । श्रोत्रम् । पृथिव्या: । शरीरम् । सरस्वत्या: । वाचम् । उप । ह्वयामहे । मन:ऽयुजा ॥१०.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 10; मन्त्र » 8
Translation -
I describe the mind with Brihatsaman, inhaling and exhaling breaths with air, eyes with the sun, ears with the space and body with earth. I describe the organ of speech with the general speech allied with mind.