अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 9
सूक्त - शुक्रः
देवता - कृत्यापरिहरणम्
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
कृत॑व्यधनि॒ विद्य॒ तं यश्च॒कार॒ तमिज्ज॑हि। न त्वामच॑क्रुषे व॒यं व॒धाय॒ सं शि॑शीमहि ॥
स्वर सहित पद पाठकृत॑ऽव्यधनि । विध्य॑ । तम् । य: । च॒कार॑ । तम् । इत् । ज॒हि॒ । न । त्वाम् । अच॑क्रुषे । व॒यम् । व॒धाय॑ । सम् । शि॒शी॒म॒हि॒ ॥१४.९॥
स्वर रहित मन्त्र
कृतव्यधनि विद्य तं यश्चकार तमिज्जहि। न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥
स्वर रहित पद पाठकृतऽव्यधनि । विध्य । तम् । य: । चकार । तम् । इत् । जहि । न । त्वाम् । अचक्रुषे । वयम् । वधाय । सम् । शिशीमहि ॥१४.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 9
Translation -
Let this plant become the means of piercing him who works it out and kill him. Let us not use this plant for destroying him who is not responsible for such a violent act.