अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 9
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
ब्रा॑ह्म॒ण ए॒व पति॒र्न रा॑ज॒न्यो॒ न वैश्यः॑। तत्सूर्यः॑ प्रब्रु॒वन्ने॑ति प॒ञ्चभ्यो॑ मान॒वेभ्यः॑ ॥
स्वर सहित पद पाठब्रा॒ह्म॒ण: । ए॒व । पति॑: । न । रा॒ज॒न्य᳡: । न । वैश्य॑: । तत् । सूर्य॑: । प्र॒ऽब्रु॒वन् । ए॒ति॒ । प॒ञ्चऽभ्य॑:। मा॒न॒वेभ्य॑: ॥१७.९॥
स्वर रहित मन्त्र
ब्राह्मण एव पतिर्न राजन्यो न वैश्यः। तत्सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः ॥
स्वर रहित पद पाठब्राह्मण: । एव । पति: । न । राजन्य: । न । वैश्य: । तत् । सूर्य: । प्रऽब्रुवन् । एति । पञ्चऽभ्य:। मानवेभ्य: ॥१७.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 9
Translation -
Not even man of Kshatriya varna and not even the man of Vaishya varna but only the Brahmana is the husband of bride in such cases of claimants of betrothal and the sun, as it appears, revealing this fact to the people of five classes(4 varnas and the fifth avarna) rises up.