अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 1
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
नैतां ते॑ दे॒वा अ॑ददु॒स्तुभ्यं॑ नृपते॒ अत्त॑वे। मा ब्रा॑ह्म॒णस्य॑ राजन्य॒ गां जि॑घत्सो अना॒द्याम् ॥
स्वर सहित पद पाठन । ए॒ताम् । ते॒ । दे॒वा: । अ॒द॒दु॒: । तुभ्य॑म् । नृ॒ऽप॒ते॒ । अत्त॑वे । मा । ब्रा॒ह्म॒णस्य॑ । रा॒ज॒न्य॒ । गाम् । जि॒घ॒त्स॒:। अ॒ना॒द्याम् ॥१८.१॥
स्वर रहित मन्त्र
नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे। मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥
स्वर रहित पद पाठन । एताम् । ते । देवा: । अददु: । तुभ्यम् । नृऽपते । अत्तवे । मा । ब्राह्मणस्य । राजन्य । गाम् । जिघत्स:। अनाद्याम् ॥१८.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 1
Translation -
[N.B. The Vedic term Gauh means speech, land, cow, organs and rays. In this hymn the word Brahmagavi stands to mean speech, land, cow etc of Brahmana. Any kind of injury inflicted upon cow of Brahman any sort of disobedience to the advice of Brahman and any sort of expropriation of the land of Brahman create dire consequences in the dominion which he belongs to as a citizen. He is the mind of the society. His advice should be obeyed and no harm should be done to his cow and his land. The hymn under translation teaches the importance of this theme.] O King ! the physical forces of the nature and the learned men have not given you this cow to devour (to seize and use in own interest). O King! let you not seek to eat of the cow of Brahman which none may eat.