अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 13
सूक्त - कण्वः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
सूक्तम् - कृमिघ्न सूक्त
सर्वे॑षां च॒ क्रिमी॑णां॒ सर्वा॑सां च क्रि॒मीना॑म्। भि॒नद्म्यश्म॑ना॒ शिरो॒ दहा॑म्य॒ग्निना॒ मुख॑म् ॥
स्वर सहित पद पाठसर्वे॑षाम् ।च॒ । क्रिमी॑णाम् । सर्वा॑साम् । च॒ । क्रि॒मीणा॑म् । भि॒नद्मि॑ । अश्म॑ना । शिर॑: । दहा॑मि । अ॒ग्निना॑ । मुख॑म् ॥२३.१३॥
स्वर रहित मन्त्र
सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम्। भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥
स्वर रहित पद पाठसर्वेषाम् ।च । क्रिमीणाम् । सर्वासाम् । च । क्रिमीणाम् । भिनद्मि । अश्मना । शिर: । दहामि । अग्निना । मुखम् ॥२३.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 13
Translation -
I crush to pieces the heads of and burn with fire the mouth of all the male and all the female worms.