Loading...
अथर्ववेद > काण्ड 5 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 2
    सूक्त - कण्वः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - कृमिघ्न सूक्त

    अ॒स्येन्द्र॑ कुमा॒रस्य॒ क्रिमी॑न्धनपते जहि। ह॒ता विश्वा॒ अरा॑तय उ॒ग्रेण॒ वच॑सा॒ मम॑ ॥

    स्वर सहित पद पाठ

    अ॒स्य । इ॒न्द्र॒ । कु॒मा॒रस्य॑ । क्रिमी॑न् । ध॒न॒ऽप॒ते॒ । ज॒हि॒ । ह॒ता: । विश्वा॑:। अरा॑तय: । उ॒ग्रेण॑ । वच॑सा । मम॑ ॥२३.२॥


    स्वर रहित मन्त्र

    अस्येन्द्र कुमारस्य क्रिमीन्धनपते जहि। हता विश्वा अरातय उग्रेण वचसा मम ॥

    स्वर रहित पद पाठ

    अस्य । इन्द्र । कुमारस्य । क्रिमीन् । धनऽपते । जहि । हता: । विश्वा:। अरातय: । उग्रेण । वचसा । मम ॥२३.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 2

    Translation -
    Let the cloud electricity which is protector of agricultural wealth kill the worm troubling this boy. All the painful worms are killed by the powerful advice of mine, the physician.

    इस भाष्य को एडिट करें
    Top