अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भाधान सूक्त
त्वष्टः॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः। पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ॥
स्वर सहित पद पाठत्वष्ट॑: । श्रेष्ठे॑न।रूपेण । रू॒पेण॑ । अ॒स्या: । नार्या॑: । ग॒वी॒न्यो: । पुमां॑सम् । पु॒त्रम् । आ । धे॒हि॒ । द॒श॒मे । मा॒सि । सूत॑वे ॥२५.११॥
स्वर रहित मन्त्र
त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः। पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥
स्वर रहित पद पाठत्वष्ट: । श्रेष्ठेन।रूपेण । रूपेण । अस्या: । नार्या: । गवीन्यो: । पुमांसम् । पुत्रम् । आ । धेहि । दशमे । मासि । सूतवे ॥२५.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 11
Translation -
Let Tvaster, the form-giving energy of the world lay within this woman the made germ with the noblest form to give birth in the tenth month.