अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 13
सूक्त - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - गर्भाधान सूक्त
प्रजा॑पते॒ श्रेष्ठे॑न रू॒पेणा॒स्या नार्या॑ गवी॒न्योः। पुमां॑सं पु॒त्रमा धे॑हि दश॒मे मा॒सि सूत॑वे ॥
स्वर सहित पद पाठप्रजा॑ऽपते । श्रेष्ठे॑न । रू॒पेण॑ । अ॒स्या: । नार्या॑: । ग॒वी॒न्यो: । पुमां॑सम् । पु॒त्रम् । आ । धे॒हि॒ । द॒श॒मे । मा॒सि । सूत॑वे ॥२५.१३॥
स्वर रहित मन्त्र
प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः। पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥
स्वर रहित पद पाठप्रजाऽपते । श्रेष्ठेन । रूपेण । अस्या: । नार्या: । गवीन्यो: । पुमांसम् । पुत्रम् । आ । धेहि । दशमे । मासि । सूतवे ॥२५.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 13
Translation -
May Prajapati, the Lord of the creatures set within the sides of this woman the male germ with noblest form to give birth in the tenth month.