अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अश्विनीकुमारः, बृहस्पतिः
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - नवशाला सूक्त
अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑न्तौ। बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ् य॒ज्ञो अ॒यं स्व॑रि॒दं यज॑मानाय॒ स्वाहा॑ ॥
स्वर सहित पद पाठअश्वि॑ना । ब्रह्म॑णा । आ । या॒त॒म् । अ॒र्वाञ्चौ॑ । व॒ष॒ट्ऽका॒रेण॑ । य॒ज्ञम् । व॒र्धय॑न्तौ । बृह॑स्पते । ब्रह्म॑णा । आ । या॒हि॒ । अ॒वाङ् । य॒ज्ञ: । अ॒यम् । स्व᳡: । इ॒दम् । यज॑मानाय । स्वाहा॑ ॥२६.१२॥
स्वर रहित मन्त्र
अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ। बृहस्पते ब्रह्मणा याह्यर्वाङ् यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥
स्वर रहित पद पाठअश्विना । ब्रह्मणा । आ । यातम् । अर्वाञ्चौ । वषट्ऽकारेण । यज्ञम् । वर्धयन्तौ । बृहस्पते । ब्रह्मणा । आ । याहि । अवाङ् । यज्ञ: । अयम् । स्व: । इदम् । यजमानाय । स्वाहा ॥२६.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 12
Translation -
O teacher and preacher! you spreading and accomplishing our yajna with knowledge and munificence come near us, master of Vedic speeches! please grace our yajna with Your presence and with the knowledge of veda and the great Brahman, the Supreme Being. May this yajna be source of knowledge, splendor and Prosperity for yajmana, the performer of yajna. [N.B. I should be born in mind that there are two kinds of Devas who are concerned with the yajna performed by a yajmana, according the vedas. The first category of Devas consist the learned priests employed in vaya and other learned men accomplishing yajna. They are Satisfied with the food, water and Dakshina, the remuneration. These Devas have been described in the hymn XXVI translated above. The translation rendered covers the devas of this first category. The second category of Devas of yajna consist those physical forces for whose sake the oblations are offered in the fire of pajna, They are deemed Satisfied with oblation burnt by yajnafire through which they receive. Their Satisfaction is merely chemical one. These Devas of second category ara also described in the above hymn by the names of Agni, Savitar, Indra etc.]