अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - अग्नि सूक्त
ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चींष्य॒ग्नेः। द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ॥
स्वर सहित पद पाठऊ॒र्ध्वा: । अ॒स्य॒ । स॒म्ऽइध॑: । भ॒व॒न्ति॒ । ऊ॒र्ध्वा । शु॒क्रा । शो॒चीषि॑ । अ॒ग्ने: । द्यु॒मत्ऽत॑मा । सु॒ऽप्रती॑क: । सऽसू॑नु: । तनू॒ऽनपा॑त् । असु॑र: । भूरि॑ऽपाणि: ॥२७.१॥
स्वर रहित मन्त्र
ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्यग्नेः। द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥
स्वर रहित पद पाठऊर्ध्वा: । अस्य । सम्ऽइध: । भवन्ति । ऊर्ध्वा । शुक्रा । शोचीषि । अग्ने: । द्युमत्ऽतमा । सुऽप्रतीक: । सऽसूनु: । तनूऽनपात् । असुर: । भूरिऽपाणि: ॥२७.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 1
Translation -
Let the fuel-sticks of this fire of yajna be uplifted enkindled with fire, let the flames of it be lofty and brilliant this fire is splendidly bright, of tood and colors, with many other active forces, of the nature of maintaining the bodies of the objects, active with vital airs and it works out its activities like a man who has many hands.