अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - संस्तारपङ्क्तिः
सूक्तम् - अग्नि सूक्त
उ॑रु॒व्यच॑सा॒ग्नेर्धाम्ना॒ पत्य॑माने। आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्तेमं य॒ज्ञम॑वतामध्व॒रं नः॑ ॥
स्वर सहित पद पाठउ॒रु॒ऽव्यच॑सा । अ॒ग्ने: । धाम्ना॑ । पत्य॑माने॒ इति॑ । आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते॒ इति॑ । उ॒पाके॒ इति॑ । उ॒षसा॒नक्ता॑ । इ॒मम् । य॒ज्ञम् । अ॒व॒ता॒म् । अ॒ध्व॒रम् । न॒: ॥२७.८॥
स्वर रहित मन्त्र
उरुव्यचसाग्नेर्धाम्ना पत्यमाने। आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥
स्वर रहित पद पाठउरुऽव्यचसा । अग्ने: । धाम्ना । पत्यमाने इति । आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । इमम् । यज्ञम् । अवताम् । अध्वरम् । न: ॥२७.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 8
Translation -
Let the dawn and night which gains their existence and Strength from the extensive splendor of fire, which are near to each other, which are closely connected, and which come to us in their nice way, protect our this yajna which is free from all kinds of violent acts.