अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 7
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - द्व्युष्णिग्गर्भा पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान्। त्वं तानि॑न्द्र वृत्रहन्प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहा॒ञ्जन॑म् ॥
स्वर सहित पद पाठयान् । अ॒सौ । अ॒ति॒ऽस॒रान् । च॒कार॑ । कृ॒णव॑त् । च॒ । यान् । त्वम् । तान् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । प्र॒तीच॑: । पुन॑: । आ । कृ॒धि॒ । यथा॑ । अ॒मुम् । तृ॒णहा॑न् । जन॑म् ॥८.७॥
स्वर रहित मन्त्र
यानसावतिसरांश्चकार कृणवच्च यान्। त्वं तानिन्द्र वृत्रहन्प्रतीचः पुनरा कृधि यथामुं तृणहाञ्जनम् ॥
स्वर रहित पद पाठयान् । असौ । अतिऽसरान् । चकार । कृणवत् । च । यान् । त्वम् । तान् । इन्द्र । वृत्रऽहन् । प्रतीच: । पुन: । आ । कृधि । यथा । अमुम् । तृणहान् । जनम् ॥८.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 7
Translation -
O King, the Killer of enemies! turn back again the exertion which that man is doing and the exertions which he has to do, so that Our people kill that man.