अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - भुरिक्पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
अति॑ धावतातिसरा॒ इन्द्र॑स्य॒ वच॑सा हत। अविं॒ वृक॑ इव मथ्नीत॒ स वो॒ जीव॒न्मा मो॑चि प्रा॒णम॒स्यापि॑ नह्यत ॥
स्वर सहित पद पाठअति॑ । धा॒व॒त॒ । अ॒ति॒ऽस॒रा॒: । इन्द्र॑स्य । वच॑सा । ह॒त॒ । अवि॑म् । वृक॑:ऽइव । म॒थ्नी॒त॒ । स: । व॒: । जीव॑न् । मा । मो॒चि॒। प्रा॒णम् । अ॒स्य । अपि॑ । न॒ह्य॒त॒ ॥८.४॥
स्वर रहित मन्त्र
अति धावतातिसरा इन्द्रस्य वचसा हत। अविं वृक इव मथ्नीत स वो जीवन्मा मोचि प्राणमस्यापि नह्यत ॥
स्वर रहित पद पाठअति । धावत । अतिऽसरा: । इन्द्रस्य । वचसा । हत । अविम् । वृक:ऽइव । मथ्नीत । स: । व: । जीवन् । मा । मोचि। प्राणम् । अस्य । अपि । नह्यत ॥८.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 4
Translation -
O brave warriors! March on fast; attack the enemy according to King’s Command; agitate enemies as a wolf worries a Sheep; let him not-escape from you alive; Stop out his breath.