Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 100/ मन्त्र 1
सूक्त - गरुत्मान ऋषि
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनिवारण का उपाय
दे॒वा अ॑दुः॒ सूर्यो॒ द्यौर॑दात्पृथि॒व्यदात्। ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम् ॥
स्वर सहित पद पाठदे॒वा: । अ॒दु॒: । सूर्य॑: । अ॒दा॒त् । द्यौ: । अ॒दा॒त् । पृ॒थि॒वी । अ॒दा॒त् । ति॒स्र: । सर॑स्वती: । अ॒दु॒: । सऽचि॑त्ता: । वि॒ष॒ऽदूष॑णम् ॥१००.१॥
स्वर रहित मन्त्र
देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्। तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥
स्वर रहित पद पाठदेवा: । अदु: । सूर्य: । अदात् । द्यौ: । अदात् । पृथिवी । अदात् । तिस्र: । सरस्वती: । अदु: । सऽचित्ता: । विषऽदूषणम् ॥१००.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 100; मन्त्र » 1
Translation -
The learned persons give method and medicine of removing poison, the Sun has given the medicine of treating poison with its light, the heavenly region through rain gives the medicine to treat poison, the earth provides medicine of treating poison and the three vedic speeches accomplished with Knowledge give the method and knowledge of treating poison.