Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 99/ मन्त्र 3
सूक्त - अथर्वा
देवता - सविता
छन्दः - भुरिग्बृहती
सूक्तम् - कल्याण के लिए यत्न
परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः। देव॑ सवितः॒ सोम॑ राजन्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ॥
स्वर सहित पद पाठपरि॑ । द॒द्म॒: । इन्द्र॑स्य । बा॒हू इति॑ । स॒म॒न्तम् । त्रा॒तु: । त्राय॑ताम् । न॒: । देव॑ । स॒वि॒त॒: । सोम॑ । रा॒ज॒न् । सु॒ऽमन॑सम् । मा॒ । कृ॒णु॒ । स्व॒स्तये॑ ॥९९.३॥
स्वर रहित मन्त्र
परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः। देव सवितः सोम राजन्सुमनसं मा कृणु स्वस्तये ॥
स्वर रहित पद पाठपरि । दद्म: । इन्द्रस्य । बाहू इति । समन्तम् । त्रातु: । त्रायताम् । न: । देव । सवित: । सोम । राजन् । सुऽमनसम् । मा । कृणु । स्वस्तये ॥९९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 99; मन्त्र » 3
Translation -
We draw about us both the arms of King who is our protector and let them protect us. O mighty ruler! O learned minister! O commanding officer! make me pleasant minded for my welfare.