Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 1
सूक्त - जमदग्नि
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - अभिसांमनस्य सूक्त
यथा॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते। ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम् ॥
स्वर सहित पद पाठयथा॑ । अ॒यम् । वा॒ह: । अ॒श्वि॒ना॒ । स॒म्ऽऐति॑ । सम् । च॒ । वर्त॑ते । ए॒व । माम् । अ॒भि । ते॒ । मन॑: । स॒म्ऽऐतु॑ । सम् । च॒ । व॒र्त॒ता॒म् ॥१०२.१॥
स्वर रहित मन्त्र
यथायं वाहो अश्विना समैति सं च वर्तते। एवा मामभि ते मनः समैतु सं च वर्तताम् ॥
स्वर रहित पद पाठयथा । अयम् । वाह: । अश्विना । सम्ऽऐति । सम् । च । वर्तते । एव । माम् । अभि । ते । मन: । सम्ऽऐतु । सम् । च । वर्तताम् ॥१०२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 1
Translation -
[N.B. Here in the hymn Ashvinau stands to mean the married couple, the wife and husband. The whole of the hymn is concerned either of the two according to context.] O wife and husband! as this horse accompany the rider and remains with him in the same manner let your mind come nearer to me the husband or wife and be united with me the husband or wife. O wife! or O husband!