Loading...
अथर्ववेद > काण्ड 6 > सूक्त 103

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 103/ मन्त्र 3
    सूक्त - उच्छोचन देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः। इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥

    स्वर सहित पद पाठ

    अ॒मी इति॑ । ये । युध॑म् । आ॒ऽयन्ति॑ । के॒तून् । कृ॒त्वा । अ॒नी॒क॒ऽश: । इन्द्र॑: । तान् । परि॑ । अ॒हा॒: । दाम्ना॑ । तान् । अ॒ग्ने॒ । सम् । द्य॒ । त्वम् ॥१०३.३॥


    स्वर रहित मन्त्र

    अमी ये युधमायन्ति केतून्कृत्वानीकशः। इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥

    स्वर रहित पद पाठ

    अमी इति । ये । युधम् । आऽयन्ति । केतून् । कृत्वा । अनीकऽश: । इन्द्र: । तान् । परि । अहा: । दाम्ना । तान् । अग्ने । सम् । द्य । त्वम् ॥१०३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 103; मन्त्र » 3

    Translation -
    Let the King gird with fetters and let the leader of the army fasten with cord to them who ever approach to fight with their banners raised and with their parties.

    इस भाष्य को एडिट करें
    Top