Loading...
अथर्ववेद > काण्ड 6 > सूक्त 109

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 109/ मन्त्र 2
    सूक्त - अथर्वा देवता - भैषज्यम् छन्दः - अनुष्टुप् सूक्तम् - पिप्पलीभैषज्य सूक्त

    पि॑प्प॒ल्यः सम॑वदन्ताय॒तीर्जन॑ना॒दधि॑। यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

    स्वर सहित पद पाठ

    पि॒प्प॒ल्य᳡: । सम् । अ॒व॒द॒न्त॒। आ॒ऽय॒ती: । जन॑नात् । अधि॑ । यम् । जी॒वम् । अ॒श्नवा॑महै । न । स: । रि॒ष्या॒ति॒ । पुरु॑ष: ॥१०९.२॥


    स्वर रहित मन्त्र

    पिप्पल्यः समवदन्तायतीर्जननादधि। यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥

    स्वर रहित पद पाठ

    पिप्पल्य: । सम् । अवदन्त। आऽयती: । जननात् । अधि । यम् । जीवम् । अश्नवामहै । न । स: । रिष्याति । पुरुष: ॥१०९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 109; मन्त्र » 2

    Translation -
    These piper longum, as if confabulating mutually tell them that from their origin, the alive man whom they were applied to, does not feel troubled by rheumatic pain.

    इस भाष्य को एडिट करें
    Top