Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 109/ मन्त्र 2
सूक्त - अथर्वा
देवता - भैषज्यम्
छन्दः - अनुष्टुप्
सूक्तम् - पिप्पलीभैषज्य सूक्त
पि॑प्प॒ल्यः सम॑वदन्ताय॒तीर्जन॑ना॒दधि॑। यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥
स्वर सहित पद पाठपि॒प्प॒ल्य᳡: । सम् । अ॒व॒द॒न्त॒। आ॒ऽय॒ती: । जन॑नात् । अधि॑ । यम् । जी॒वम् । अ॒श्नवा॑महै । न । स: । रि॒ष्या॒ति॒ । पुरु॑ष: ॥१०९.२॥
स्वर रहित मन्त्र
पिप्पल्यः समवदन्तायतीर्जननादधि। यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥
स्वर रहित पद पाठपिप्पल्य: । सम् । अवदन्त। आऽयती: । जननात् । अधि । यम् । जीवम् । अश्नवामहै । न । स: । रिष्याति । पुरुष: ॥१०९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 109; मन्त्र » 2
Translation -
These piper longum, as if confabulating mutually tell them that from their origin, the alive man whom they were applied to, does not feel troubled by rheumatic pain.