Loading...
अथर्ववेद > काण्ड 6 > सूक्त 116

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 116/ मन्त्र 2
    सूक्त - जाटिकायन देवता - विवस्वान् छन्दः - त्रिष्टुप् सूक्तम् - मधुमदन्न सूक्त

    वै॑वस्व॒तः कृ॑णवद्भाग॒धेयं॒ मधु॑भागो॒ मधु॑ना॒ सं सृ॑जाति। मा॒तुर्यदेन॑ इषि॒तं न॒ आग॒न्यद्वा॑ पि॒ताऽप॑राद्धो जिही॒डे ॥

    स्वर सहित पद पाठ

    वै॒व॒स्व॒त: । कृ॒ण॒व॒त् । भा॒ग॒ऽधेय॑म् । मधु॑ऽभाग: । मधु॑ना । सम् । सृ॒जा॒ति॒ । मा॒तु: । यत् । एन॑: । इ॒षि॒तम् । न॒: । आ॒ऽअग॑न् । यत् । वा॒ । पि॒ता । अप॑ऽराध्द: । जि॒ही॒डे ॥११६.२॥


    स्वर रहित मन्त्र

    वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति। मातुर्यदेन इषितं न आगन्यद्वा पिताऽपराद्धो जिहीडे ॥

    स्वर रहित पद पाठ

    वैवस्वत: । कृणवत् । भागऽधेयम् । मधुऽभाग: । मधुना । सम् । सृजाति । मातु: । यत् । एन: । इषितम् । न: । आऽअगन् । यत् । वा । पिता । अपऽराध्द: । जिहीडे ॥११६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 116; मन्त्र » 2

    Translation -
    May King, the sovereign of the Kingdom prepare and fix our portion and may he who is the receiver of share of sweet grain unite us with sweet grain. May he keep away from us the wrong which comes to us in the form of grain or wealth and guilt whereby father wronged becomes angry.

    इस भाष्य को एडिट करें
    Top