अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 2
सूक्त - भृगु
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - सौमनस्य सूक्त
जा॑नी॒त स्मै॑नं पर॒मे व्योम॒न्देवाः॒ सध॑स्था वि॒द लो॒कमत्र॑। अ॑न्वाग॒न्ता यज॑मानः स्व॒स्तीष्टा॑पू॒र्तं स्म॑ कृणुता॒विर॑स्मै ॥
स्वर सहित पद पाठजा॒नी॒त । स्म॒ । ए॒न॒म् । प॒र॒मे । विऽओ॑मन् । देवा॑: । सध॑ऽस्था: । वि॒द । लो॒कम् । अत्र॑ । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मान: । स्व॒स्ति । इ॒ष्टा॒पू॒र्तम् । स्म॒ । कृ॒णु॒त॒ । आ॒वि: । अ॒स्मै॒ ॥१२३.२॥
स्वर रहित मन्त्र
जानीत स्मैनं परमे व्योमन्देवाः सधस्था विद लोकमत्र। अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥
स्वर रहित पद पाठजानीत । स्म । एनम् । परमे । विऽओमन् । देवा: । सधऽस्था: । विद । लोकम् । अत्र । अनुऽआगन्ता । यजमान: । स्वस्ति । इष्टापूर्तम् । स्म । कृणुत । आवि: । अस्मै ॥१२३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 2
Translation -
O Our friendly learned man! acknowledge and know Him (God) who resides in all-blessendness and know that this world exists in Him. There performer of yajna will attain pleasure and prosperity, show and teach this yajman the ways and means of Ishtapurta, the pious actions.