Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 126/ मन्त्र 3
सूक्त - अथर्वा
देवता - दुन्दुभिः
छन्दः - पुरोबृहती विराड्गर्भा त्रिष्टुप्
सूक्तम् - दुन्दुभि सूक्त
प्रामूं ज॑या॒भी॒मे ज॑यन्तु केतु॒मद्दु॑न्दु॒भिर्वा॑वदीतु। समश्व॑पर्णाः पतन्तु नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥
स्वर सहित पद पाठप्र । अ॒मूम् । ज॒य॒ । अ॒भि । इ॒मे । ज॒य॒न्तु॒ । के॒तु॒ऽमत् । दु॒न्दु॒भि: । वा॒व॒दी॒तु॒। सम् । अश्व॑ऽपर्णा: । प॒त॒न्तु॒ । न॒: । नर॑: ।अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिन॑:। ज॒य॒न्तु॒ ॥१२६.३॥
स्वर रहित मन्त्र
प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु। समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥
स्वर रहित पद पाठप्र । अमूम् । जय । अभि । इमे । जयन्तु । केतुऽमत् । दुन्दुभि: । वावदीतु। सम् । अश्वऽपर्णा: । पतन्तु । न: । नर: ।अस्माकम् । इन्द्र । रथिन:। जयन्तु ॥१२६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 126; मन्त्र » 3
Translation -
Let this drum make the thing conquer those yonder and let these men of our army be victorious raising their flags, let the drum speak aloud as the signal of battle, let our men mounting on horses fly together and let our charioteers celebrate triumph, O mighty King !