Loading...
अथर्ववेद > काण्ड 6 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 26/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - पाप्मा छन्दः - अनुष्टुप् सूक्तम् - पाप्मनाशन सूक्त

    अ॒न्यत्रा॒स्मन्न्युच्यतु सहस्रा॒क्षो अम॑र्त्यः। यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥

    स्वर सहित पद पाठ

    अ॒न्यत्र॑ । अ॒स्मत् । नि । उ॒च्य॒तु॒ । स॒ह॒स्र॒ऽअ॒क्ष: । अम॑र्त्य: । यम् । द्वेषा॑म् । तम् । ऋ॒च्छ॒तु॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । इत् । ज॒हि॒ ॥२६.३॥


    स्वर रहित मन्त्र

    अन्यत्रास्मन्न्युच्यतु सहस्राक्षो अमर्त्यः। यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि ॥

    स्वर रहित पद पाठ

    अन्यत्र । अस्मत् । नि । उच्यतु । सहस्रऽअक्ष: । अमर्त्य: । यम् । द्वेषाम् । तम् । ऋच्छतु । यम् । ऊं इति । द्विष्म: । तम् । इत् । जहि ॥२६.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 26; मन्त्र » 3

    Translation -
    Let the immortal tendency accompanied by thousands of other evils, go from us to other places. Let it go to sin which we discard and let it smite evil which we hate.

    इस भाष्य को एडिट करें
    Top