Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 32/ मन्त्र 3
सूक्त - अथर्वा
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - यातुधानक्षयण सूक्त
अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑। मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥
स्वर सहित पद पाठअभ॑यम् । मि॒त्रा॒व॒रु॒णौ॒ । इ॒ह । अ॒स्तु॒ । न॒: । अ॒र्चिषा॑ । अ॒त्त्रिण॑: । नु॒द॒त॒म् । प्र॒तीच॑: । मा । ज्ञा॒तार॑म् । मा । प्र॒ति॒ऽस्थाम् । वि॒द॒न्त॒ । मि॒थ: । वि॒ऽघ्ना॒ना: । उप॑ । य॒न्तु॒ । मृ॒त्युम् ॥३२.३॥
स्वर रहित मन्त्र
अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः। मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥
स्वर रहित पद पाठअभयम् । मित्रावरुणौ । इह । अस्तु । न: । अर्चिषा । अत्त्रिण: । नुदतम् । प्रतीच: । मा । ज्ञातारम् । मा । प्रतिऽस्थाम् । विदन्त । मिथ: । विऽघ्नाना: । उप । यन्तु । मृत्युम् ॥३२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 32; मन्त्र » 3
Translation -
Let the exhaling and inhaling breaths create safety in this body, let them drive backwards the germs consuming the body with their splendor, let them not come nearour soul, the knower, let them not attain refuge and let them embrace their own death troubling each other.