अथर्ववेद - काण्ड 6/ सूक्त 34/ मन्त्र 3
यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
स्वर सहित पद पाठय: । पर॑स्या: । प॒रा॒ऽवत॑:। ति॒र: । धन्व॑ । अ॒ति॒ऽरोच॑ते । स: । न॒: । प॒र्ष॒त् । अति॑ । द्विष॑:॥३४.३॥
स्वर रहित मन्त्र
यः परस्याः परावतस्तिरो धन्वातिरोचते। स नः पर्षदति द्विषः ॥
स्वर रहित पद पाठय: । परस्या: । पराऽवत:। तिर: । धन्व । अतिऽरोचते । स: । न: । पर्षत् । अति । द्विष:॥३४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 34; मन्त्र » 3
Translation -
He is the Lord who from fat-remote distance across the heaven and beyond shineth. May He remove our internal enemies — greed, aversion etc.