Loading...
अथर्ववेद > काण्ड 6 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 3
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - अभय सूक्त

    अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्। इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥

    स्वर सहित पद पाठ

    अ॒न॒मि॒त्रम् । न॒: । अ॒ध॒रात् । अ॒न॒मि॒त्रम् । न॒: । उ॒त्त॒रात् । इन्द्र॑ । अ॒न॒मि॒त्रम् । न॒: । प॒श्चात् । अ॒न॒मि॒त्रम् । पु॒र: । कृ॒धि॒ ॥४०.३॥


    स्वर रहित मन्त्र

    अनमित्रं नो अधरादनमित्रं न उत्तरात्। इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥

    स्वर रहित पद पाठ

    अनमित्रम् । न: । अधरात् । अनमित्रम् । न: । उत्तरात् । इन्द्र । अनमित्रम् । न: । पश्चात् । अनमित्रम् । पुर: । कृधि ॥४०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 3
    Top