Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 43/ मन्त्र 3
सूक्त - भृग्वङ्गिरा
देवता - मन्युशमनम्
छन्दः - अनुष्टुप्
सूक्तम् - मन्युशमन सूक्त
वि ते॑ हन॒व्यां श॒रणिं॒ वि ते॒ मुख्यां॑ नयामसि। यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥
स्वर सहित पद पाठवि । ते॒ । ह॒न॒व्या᳡म् । श॒रणि॑म् । वि । ते॒ । मुख्या॑म् । न॒या॒म॒सि॒ । यथा॑ । अ॒व॒श: । न । वादि॑ष: । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥४३.३॥
स्वर रहित मन्त्र
वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि। यथावशो न वादिषो मम चित्तमुपायसि ॥
स्वर रहित पद पाठवि । ते । हनव्याम् । शरणिम् । वि । ते । मुख्याम् । नयामसि । यथा । अवश: । न । वादिष: । मम । चित्तम् । उपऽआयसि ॥४३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 43; मन्त्र » 3
Translation -
Whatever spirit of contumacy remain in your chin and whatever ts in your mouth, O man! I draw away from you, so that you do yield you to my will to speak no more in anger.