Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 3
सूक्त - विश्वामित्र
देवता - वनस्पतिः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - रोगनाशन सूक्त
रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑। वि॑षाण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ॥
स्वर सहित पद पाठरु॒द्रस्य॑ । मूत्र॑म् । अ॒सि॒ । अ॒मृत॑स्य । नाभि॑: । वि॒ऽसा॒न॒का । नाम॑ । वै । अ॒सि॒ । पि॒तृ॒णाम् । मूला॑त् । उत्थि॑ता । वा॒ती॒कृ॒त॒ऽनाश॑नी ॥४४.३॥
स्वर रहित मन्त्र
रुद्रस्य मूत्रमस्यमृतस्य नाभिः। विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥
स्वर रहित पद पाठरुद्रस्य । मूत्रम् । असि । अमृतस्य । नाभि: । विऽसानका । नाम । वै । असि । पितृणाम् । मूलात् । उत्थिता । वातीकृतऽनाशनी ॥४४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 3
Translation -
This is the tincture curative plant and is the central part of nectar. This is named as Vishanaka. This springs from the root of the herbs which protect it and it removes the diseases caused by the rheumatic affections and fluxes.