Loading...
अथर्ववेद > काण्ड 6 > सूक्त 45

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 45/ मन्त्र 3
    सूक्त - यम देवता - दुःष्वप्ननाशनम् छन्दः - अनुष्टुप् सूक्तम् - दुःष्वप्ननाशन

    यदि॑न्द्र ब्रह्मणस्प॒तेऽपि॒ मृषा॒ चरा॑मसि। प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात्पा॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    यत् । इ॒न्द्र॒ । ब्र॒ह्म॒ण॒: । प॒ते॒ । अपि॑ । मृषा॑ । चरा॑मसि । प्रऽचे॑ता: । न॒: । अ॒ङ्गि॒र॒स॒: । दु॒:ऽइ॒तात् । पा॒तु॒ । अंह॑स: ॥४५.३॥


    स्वर रहित मन्त्र

    यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि। प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥

    स्वर रहित पद पाठ

    यत् । इन्द्र । ब्रह्मण: । पते । अपि । मृषा । चरामसि । प्रऽचेता: । न: । अङ्गिरस: । दु:ऽइतात् । पातु । अंहस: ॥४५.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 45; मन्त्र » 3
    Top