Loading...
अथर्ववेद > काण्ड 6 > सूक्त 46

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 46/ मन्त्र 1
    सूक्त - अङ्गिरस् देवता - दुःष्वप्ननाशनम् छन्दः - ककुम्मती विष्टारपङ्क्तिः सूक्तम् - दुःष्वप्ननाशन

    यो न जी॒वोऽसि॒ न मृ॒तो दे॒वाना॑ममृतग॒र्भोऽसि॑ स्वप्न। व॑रुणा॒नी ते॑ मा॒ता य॒मः पि॒ताररु॒र्नामा॑सि ॥

    स्वर सहित पद पाठ

    य: । न । जी॒व : । असि॑ । न । मृ॒त: । दे॒वाना॑म् । अ॒मृ॒त॒ऽग॒र्भ: । अ॒सि॒ । स्व॒प्न॒ । व॒रु॒णा॒नी । ते॒ । मा॒ता । य॒म: । पि॒ता । अर॑रु: । नाम॑ । अ॒सि॒ ॥४६.१॥


    स्वर रहित मन्त्र

    यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न। वरुणानी ते माता यमः पिताररुर्नामासि ॥

    स्वर रहित पद पाठ

    य: । न । जीव : । असि । न । मृत: । देवानाम् । अमृतऽगर्भ: । असि । स्वप्न । वरुणानी । ते । माता । यम: । पिता । अररु: । नाम । असि ॥४६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 46; मन्त्र » 1

    Translation -
    This dream which is neither in wakeful phase nor in the phase of sound sleep, is stored with the experience of sence organs. The mentality is its mother and the soul its father and name is Araru, that whichever passes away.

    इस भाष्य को एडिट करें
    Top