Loading...
अथर्ववेद > काण्ड 6 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 5/ मन्त्र 3
    सूक्त - अथर्वा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - वर्चः प्राप्ति सूक्त

    यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम्। तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥

    स्वर सहित पद पाठ

    यस्य॑ । कृ॒ण्म: । ह॒वि: । गृ॒हे । तम् । अ॒ग्ने॒ । व॒र्ध॒य॒ । त्वम् । तस्मै॑ । सोम॑: । अधि॑ । ब्र॒व॒त् । अ॒यम् । च॒ । ब्रह्म॑ण: । पति॑: ॥५.३॥


    स्वर रहित मन्त्र

    यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम्। तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥

    स्वर रहित पद पाठ

    यस्य । कृण्म: । हवि: । गृहे । तम् । अग्ने । वर्धय । त्वम् । तस्मै । सोम: । अधि । ब्रवत् । अयम् । च । ब्रह्मण: । पति: ॥५.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 5; मन्त्र » 3

    Translation -
    Let the fire of yajna lead for progress and advancement to him in whose house we priests offer the oblation in fire. Let the spiritual man and the learned man mastered in Vedic speech preach him.

    इस भाष्य को एडिट करें
    Top