Loading...
अथर्ववेद > काण्ड 6 > सूक्त 59

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 59/ मन्त्र 2
    सूक्त - अथर्वा देवता - अरुन्धती छन्दः - अनुष्टुप् सूक्तम् - ओषधि सूक्त

    शर्म॑ यच्छ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती। कर॒त्पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ॥

    स्वर सहित पद पाठ

    शर्म॑ । य॒च्छ॒तु॒ । ओष॑धि: । स॒ह । दे॒वी: । अ॒रु॒न्ध॒ती । कर॑त् । पय॑स्वन्तम् । गो॒ऽस्थम् । अ॒य॒क्ष्मान् । उ॒त । पुरु॑षान् ॥५९.२॥


    स्वर रहित मन्त्र

    शर्म यच्छत्वोषधिः सह देवीररुन्धती। करत्पयस्वन्तं गोष्ठमयक्ष्माँ उत पूरुषान् ॥

    स्वर रहित पद पाठ

    शर्म । यच्छतु । ओषधि: । सह । देवी: । अरुन्धती । करत् । पयस्वन्तम् । गोऽस्थम् । अयक्ष्मान् । उत । पुरुषान् ॥५९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 59; मन्त्र » 2

    Translation -
    Let the mighty Arundhati, allied with other medicines give us pleasure, let it make our cowpen rich in milk and let it make our men free from enturberculous affections.

    इस भाष्य को एडिट करें
    Top